B 366-24 Godānavidhi
Manuscript culture infobox
Filmed in: B 366/24
Title: Godānavidhi
Dimensions: 20.4 x 11.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1722
Remarks:
Reel No. B 366/24
Inventory No. 39377
Title Godānavidhi
Remarks This text is ascribed to the "Dānamayukha"
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.4 x 11.7 cm
Binding Hole(s)
Folios 12
Lines per Folio 7– 8
Foliation figures on the every second verso, in the upper left-hand margin and in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1722
Manuscript Features
On the front cover-leaf is written:
|| "atha gopradānaprayogaḥ" ||
and on the back-cover leaf is written:
" || iti gopradānaprayogaḥ ||"
Excerpts
'«Beginning»
śrīgaṇeśāya namaḥ ||
atha gopradānasāhitya ||
raktvarṇāciśṛṃge 2 raupyakhura 4 tāmrapṛṣṭhī 1 dohanā sakāṃsyapātra1 adarśasuvarṇatilakanetra bhūº ratne 2 ghaṃṭācāmaramuktāphale mālāpaṭtakūlaśuśravastrayajñopavītapṣpamālā || tulasīmālā gogrāsaphalatāṃbūladakṣiṇādānā sakāṃsyapātra || brāmhaṇā sasāhitya || āsanadhotrajoḍātāṃ byāpaṃcapātrīpalīyajñopavītaṃ aṃgulīyapuṣpamālā kuṃḍaleṃ naivedyaphalatāṃbūladakṣiṇā godānasāṃgatāsidhyartha dakṣiṇāsu varṇāmāse 40 yathāśakti || (fol.1v1–2r2)
«End»
guruśvaśuravaṃdhūnāṃ ye kuleṣu samudbhavāḥ ||
ye cānye luptapīṃḍāś ca putradāravivarjitāḥ ||
te sarve tṛptim āyāṃtu gopucchodakatarpaṇaiḥ ||
iti tarpayitvā || kṛtasya karmaṇaḥ sāṃgatāsidhyarthaṃ nānānāmagotrān brāmhaṇān gaṃdhadakṣiṇān bhojayiṣye bhūyasīṃ dakṣiṇāṃ dātuṃ aham utsṛje || tena śrīkarmāṃgadevatāsvarūpimahāviṣṇuḥ prīyatāṃ || (fol.12r1–7)
«Colophon»
dānamayūkhe sarvasādhāraṇagodānavidhiḥ samāptaḥ || jāmaraveḍakaropanāmakaśrīpatibhaṭtasya edaṃ pustakaṃ svārthaṃ parārthaṃ ca (fol. 12r6–8)
Microfilm Details
Reel No. B 366/24
Date of Filming 15-11-1972
Exposures 15
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 30-07-2013
Bibliography